Padmanabha Holla on Clubhouse

Updated: Dec 14, 2023
Padmanabha  Holla Clubhouse
351 Followers
232 Following
@padmanabha69 Username

Bio

Advocate, High Court of Karnataka.
M.A. (Eco.), LL.M., M.A. (Samskrtham).

Mob & Whatsapp :-9986544793.
Laws are followed by citizens, who respect the laws.
ಕನ್ನಡ /ತುಳು/മലയാളം/संस्कृतम्/ हिन्दी।........


वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति। सत्यं वद। धर्मं चर। स्वाध्यायान्मा प्रमदः। आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः।सत्यान्न प्रमदितव्यम्‌। धर्मान्न प्रमदितव्यम्‌।कुशलान्न प्रमदितव्यम्‌। भूत्यै न प्रमदितव्यम्‌।स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्‌।
देवपितृकार्याभ्यां न प्रमदितव्यम्‌। मातृदेवो भव।पितृदेवो भव। आचार्यदेवो भव। अतिथिदेवो भव। यान्यनवद्यानि कर्माणि। तानि सेवितव्यानि। नो इतराणि।यान्यस्माकं सुचरितानि।तानि त्वयोपास्यानि। नो इतराणि।
ये के चास्मच्छ्रेयांसो ब्राह्मणाः। तेषां त्वयासनेन प्रश्वसितव्यम्‌। श्रद्धया देयम्‌। अश्रद्धयाऽदेयम्‌। श्रिया देयम्‌। ह्रिया देयम्‌। भिया देयम्‌। संविदा देयम्‌।
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात्‌। ये तत्र ब्राह्मणाः सम्मर्शिनः। युक्ता आयुक्ताः।
अलूक्षा धर्मकामाः स्युः। यथा ते तत्र वर्तेरन्‌।तथा तत्र वर्तेथाः। अथाभ्याख्यातेषु।ये तत्र ब्राह्मणाः संमर्शिनः। युक्ता आयुक्ताः। अलूक्षा धर्मकामाः स्युः। यथा ते तेषु वर्तेरन्‌।तथा तेषु वर्तेथाः।
एष आदेशः। एष उपदेशः।एषा वेदोपनिषत्‌। एतदनुशासनम्‌। एवमुपासितव्यम्‌। एवमु चैतदुपास्यम्।

समदोषः समाग्निश्च समधातु मलःक्रियाः। प्रसन्नात्मेन्द्रियमनः स्वस्थमित्यभिधीयते॥
— (सुश्रुत संहिता सूत्रस्थान १५/१०)

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
December 14, 2023 351 +16 +4.8%
October 03, 2022 335 +1 +0.3%
August 11, 2022 334 -1 -0.3%
May 29, 2022 335 -5 -1.5%
April 21, 2022 340 +2 +0.6%
January 16, 2022 338 +3 +0.9%
December 09, 2021 335 -1 -0.3%

Charts

Member of

More Clubhouse users